brahmamurāri surārchita liṅgaṃ nirmalabhāsita śobhita liṅgam | janmaja duḥkha vināśaka liṅgaṃ tatpraṇamāmi sadāśiva liṅgam ‖ 1 ‖ devamuni pravarārchita liṅgaṃ kāmadahana karuṇākara liṅgam | rāvaṇa darpa vināśana liṅgaṃ tatpraṇamāmi sadāśiva liṅgam ‖ 2 ‖ sarva sugandha sulepita liṅgaṃ buddhi vivardhana kāraṇa liṅgam | siddha surāsura vandita liṅgaṃ tatpraṇamāmi sadāśiva liṅgam ‖ 3 ‖ kanaka mahāmaṇi bhūśhita liṅgaṃ phaṇipati veśhṭita śobhita liṅgam | dakśhasuyajJṇa vināśana liṅgaṃ tatpraṇamāmi sadāśiva liṅgam ‖ 4 ‖ kuṅkuma chandana lepita liṅgaṃ paṅkaja hāra suśobhita liṅgam | sañchita pāpa vināśana liṅgaṃ tatpraṇamāmi sadāśiva liṅgam ‖ 5 ‖ devagaṇārchita sevita liṅgaṃ bhāvai-rbhaktibhireva cha liṅgam | dinakara koṭi prabhākara liṅgaṃ tatpraṇamāmi sadāśiva liṅgam ‖ 6 ‖ aśhṭadaldopariveśhṭita liṅgaṃ sarvasamudbhava kāraṇa liṅgam | aśhṭadaridra vināśana liṅgaṃ tatpraṇamāmi sadāśiva liṅgam ‖ 7 ‖ suraguru suravara pūjita liṅgaṃ suravana puśhpa sadārchita liṅgam | parātparaṃ (paramapadaṃ) paramātmaka liṅgaṃ tatpraṇamāmi sadāśiva liṅgam ‖ 8 ‖ liṅgāśhṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau | śivalokamavāpnoti śivena saha modate ‖